Declension table of ?adhijanana

Deva

NeuterSingularDualPlural
Nominativeadhijananam adhijanane adhijananāni
Vocativeadhijanana adhijanane adhijananāni
Accusativeadhijananam adhijanane adhijananāni
Instrumentaladhijananena adhijananābhyām adhijananaiḥ
Dativeadhijananāya adhijananābhyām adhijananebhyaḥ
Ablativeadhijananāt adhijananābhyām adhijananebhyaḥ
Genitiveadhijananasya adhijananayoḥ adhijananānām
Locativeadhijanane adhijananayoḥ adhijananeṣu

Compound adhijanana -

Adverb -adhijananam -adhijananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria