Declension table of ?adhija

Deva

NeuterSingularDualPlural
Nominativeadhijam adhije adhijāni
Vocativeadhija adhije adhijāni
Accusativeadhijam adhije adhijāni
Instrumentaladhijena adhijābhyām adhijaiḥ
Dativeadhijāya adhijābhyām adhijebhyaḥ
Ablativeadhijāt adhijābhyām adhijebhyaḥ
Genitiveadhijasya adhijayoḥ adhijānām
Locativeadhije adhijayoḥ adhijeṣu

Compound adhija -

Adverb -adhijam -adhijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria