Declension table of ?adhīśvara

Deva

MasculineSingularDualPlural
Nominativeadhīśvaraḥ adhīśvarau adhīśvarāḥ
Vocativeadhīśvara adhīśvarau adhīśvarāḥ
Accusativeadhīśvaram adhīśvarau adhīśvarān
Instrumentaladhīśvareṇa adhīśvarābhyām adhīśvaraiḥ adhīśvarebhiḥ
Dativeadhīśvarāya adhīśvarābhyām adhīśvarebhyaḥ
Ablativeadhīśvarāt adhīśvarābhyām adhīśvarebhyaḥ
Genitiveadhīśvarasya adhīśvarayoḥ adhīśvarāṇām
Locativeadhīśvare adhīśvarayoḥ adhīśvareṣu

Compound adhīśvara -

Adverb -adhīśvaram -adhīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria