Declension table of ?adhīśitṛ

Deva

MasculineSingularDualPlural
Nominativeadhīśitā adhīśitārau adhīśitāraḥ
Vocativeadhīśitaḥ adhīśitārau adhīśitāraḥ
Accusativeadhīśitāram adhīśitārau adhīśitṝn
Instrumentaladhīśitrā adhīśitṛbhyām adhīśitṛbhiḥ
Dativeadhīśitre adhīśitṛbhyām adhīśitṛbhyaḥ
Ablativeadhīśituḥ adhīśitṛbhyām adhīśitṛbhyaḥ
Genitiveadhīśituḥ adhīśitroḥ adhīśitṝṇām
Locativeadhīśitari adhīśitroḥ adhīśitṛṣu

Compound adhīśitṛ -

Adverb -adhīśitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria