Declension table of ?adhīyānā

Deva

FeminineSingularDualPlural
Nominativeadhīyānā adhīyāne adhīyānāḥ
Vocativeadhīyāne adhīyāne adhīyānāḥ
Accusativeadhīyānām adhīyāne adhīyānāḥ
Instrumentaladhīyānayā adhīyānābhyām adhīyānābhiḥ
Dativeadhīyānāyai adhīyānābhyām adhīyānābhyaḥ
Ablativeadhīyānāyāḥ adhīyānābhyām adhīyānābhyaḥ
Genitiveadhīyānāyāḥ adhīyānayoḥ adhīyānānām
Locativeadhīyānāyām adhīyānayoḥ adhīyānāsu

Adverb -adhīyānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria