Declension table of ?adhīyāna

Deva

MasculineSingularDualPlural
Nominativeadhīyānaḥ adhīyānau adhīyānāḥ
Vocativeadhīyāna adhīyānau adhīyānāḥ
Accusativeadhīyānam adhīyānau adhīyānān
Instrumentaladhīyānena adhīyānābhyām adhīyānaiḥ adhīyānebhiḥ
Dativeadhīyānāya adhīyānābhyām adhīyānebhyaḥ
Ablativeadhīyānāt adhīyānābhyām adhīyānebhyaḥ
Genitiveadhīyānasya adhīyānayoḥ adhīyānānām
Locativeadhīyāne adhīyānayoḥ adhīyāneṣu

Compound adhīyāna -

Adverb -adhīyānam -adhīyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria