Declension table of ?adhīvāsas

Deva

NeuterSingularDualPlural
Nominativeadhīvāsaḥ adhīvāsasī adhīvāsāṃsi
Vocativeadhīvāsaḥ adhīvāsasī adhīvāsāṃsi
Accusativeadhīvāsaḥ adhīvāsasī adhīvāsāṃsi
Instrumentaladhīvāsasā adhīvāsobhyām adhīvāsobhiḥ
Dativeadhīvāsase adhīvāsobhyām adhīvāsobhyaḥ
Ablativeadhīvāsasaḥ adhīvāsobhyām adhīvāsobhyaḥ
Genitiveadhīvāsasaḥ adhīvāsasoḥ adhīvāsasām
Locativeadhīvāsasi adhīvāsasoḥ adhīvāsaḥsu

Compound adhīvāsas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria