Declension table of ?adhīvāsa

Deva

MasculineSingularDualPlural
Nominativeadhīvāsaḥ adhīvāsau adhīvāsāḥ
Vocativeadhīvāsa adhīvāsau adhīvāsāḥ
Accusativeadhīvāsam adhīvāsau adhīvāsān
Instrumentaladhīvāsena adhīvāsābhyām adhīvāsaiḥ adhīvāsebhiḥ
Dativeadhīvāsāya adhīvāsābhyām adhīvāsebhyaḥ
Ablativeadhīvāsāt adhīvāsābhyām adhīvāsebhyaḥ
Genitiveadhīvāsasya adhīvāsayoḥ adhīvāsānām
Locativeadhīvāse adhīvāsayoḥ adhīvāseṣu

Compound adhīvāsa -

Adverb -adhīvāsam -adhīvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria