Declension table of ?adhītarasa

Deva

NeuterSingularDualPlural
Nominativeadhītarasam adhītarase adhītarasāni
Vocativeadhītarasa adhītarase adhītarasāni
Accusativeadhītarasam adhītarase adhītarasāni
Instrumentaladhītarasena adhītarasābhyām adhītarasaiḥ
Dativeadhītarasāya adhītarasābhyām adhītarasebhyaḥ
Ablativeadhītarasāt adhītarasābhyām adhītarasebhyaḥ
Genitiveadhītarasasya adhītarasayoḥ adhītarasānām
Locativeadhītarase adhītarasayoḥ adhītaraseṣu

Compound adhītarasa -

Adverb -adhītarasam -adhītarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria