Declension table of ?adhītarasa

Deva

MasculineSingularDualPlural
Nominativeadhītarasaḥ adhītarasau adhītarasāḥ
Vocativeadhītarasa adhītarasau adhītarasāḥ
Accusativeadhītarasam adhītarasau adhītarasān
Instrumentaladhītarasena adhītarasābhyām adhītarasaiḥ adhītarasebhiḥ
Dativeadhītarasāya adhītarasābhyām adhītarasebhyaḥ
Ablativeadhītarasāt adhītarasābhyām adhītarasebhyaḥ
Genitiveadhītarasasya adhītarasayoḥ adhītarasānām
Locativeadhītarase adhītarasayoḥ adhītaraseṣu

Compound adhītarasa -

Adverb -adhītarasam -adhītarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria