Declension table of adhīta

Deva

NeuterSingularDualPlural
Nominativeadhītam adhīte adhītāni
Vocativeadhīta adhīte adhītāni
Accusativeadhītam adhīte adhītāni
Instrumentaladhītena adhītābhyām adhītaiḥ
Dativeadhītāya adhītābhyām adhītebhyaḥ
Ablativeadhītāt adhītābhyām adhītebhyaḥ
Genitiveadhītasya adhītayoḥ adhītānām
Locativeadhīte adhītayoḥ adhīteṣu

Compound adhīta -

Adverb -adhītam -adhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria