Declension table of ?adhīlohakarṇā

Deva

FeminineSingularDualPlural
Nominativeadhīlohakarṇā adhīlohakarṇe adhīlohakarṇāḥ
Vocativeadhīlohakarṇe adhīlohakarṇe adhīlohakarṇāḥ
Accusativeadhīlohakarṇām adhīlohakarṇe adhīlohakarṇāḥ
Instrumentaladhīlohakarṇayā adhīlohakarṇābhyām adhīlohakarṇābhiḥ
Dativeadhīlohakarṇāyai adhīlohakarṇābhyām adhīlohakarṇābhyaḥ
Ablativeadhīlohakarṇāyāḥ adhīlohakarṇābhyām adhīlohakarṇābhyaḥ
Genitiveadhīlohakarṇāyāḥ adhīlohakarṇayoḥ adhīlohakarṇānām
Locativeadhīlohakarṇāyām adhīlohakarṇayoḥ adhīlohakarṇāsu

Adverb -adhīlohakarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria