Declension table of ?adhīlohakarṇa

Deva

NeuterSingularDualPlural
Nominativeadhīlohakarṇam adhīlohakarṇe adhīlohakarṇāni
Vocativeadhīlohakarṇa adhīlohakarṇe adhīlohakarṇāni
Accusativeadhīlohakarṇam adhīlohakarṇe adhīlohakarṇāni
Instrumentaladhīlohakarṇena adhīlohakarṇābhyām adhīlohakarṇaiḥ
Dativeadhīlohakarṇāya adhīlohakarṇābhyām adhīlohakarṇebhyaḥ
Ablativeadhīlohakarṇāt adhīlohakarṇābhyām adhīlohakarṇebhyaḥ
Genitiveadhīlohakarṇasya adhīlohakarṇayoḥ adhīlohakarṇānām
Locativeadhīlohakarṇe adhīlohakarṇayoḥ adhīlohakarṇeṣu

Compound adhīlohakarṇa -

Adverb -adhīlohakarṇam -adhīlohakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria