Declension table of ?adhīlohakarṇa

Deva

MasculineSingularDualPlural
Nominativeadhīlohakarṇaḥ adhīlohakarṇau adhīlohakarṇāḥ
Vocativeadhīlohakarṇa adhīlohakarṇau adhīlohakarṇāḥ
Accusativeadhīlohakarṇam adhīlohakarṇau adhīlohakarṇān
Instrumentaladhīlohakarṇena adhīlohakarṇābhyām adhīlohakarṇaiḥ adhīlohakarṇebhiḥ
Dativeadhīlohakarṇāya adhīlohakarṇābhyām adhīlohakarṇebhyaḥ
Ablativeadhīlohakarṇāt adhīlohakarṇābhyām adhīlohakarṇebhyaḥ
Genitiveadhīlohakarṇasya adhīlohakarṇayoḥ adhīlohakarṇānām
Locativeadhīlohakarṇe adhīlohakarṇayoḥ adhīlohakarṇeṣu

Compound adhīlohakarṇa -

Adverb -adhīlohakarṇam -adhīlohakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria