Declension table of ?adhīkṣepa

Deva

MasculineSingularDualPlural
Nominativeadhīkṣepaḥ adhīkṣepau adhīkṣepāḥ
Vocativeadhīkṣepa adhīkṣepau adhīkṣepāḥ
Accusativeadhīkṣepam adhīkṣepau adhīkṣepān
Instrumentaladhīkṣepeṇa adhīkṣepābhyām adhīkṣepaiḥ adhīkṣepebhiḥ
Dativeadhīkṣepāya adhīkṣepābhyām adhīkṣepebhyaḥ
Ablativeadhīkṣepāt adhīkṣepābhyām adhīkṣepebhyaḥ
Genitiveadhīkṣepasya adhīkṣepayoḥ adhīkṣepāṇām
Locativeadhīkṣepe adhīkṣepayoḥ adhīkṣepeṣu

Compound adhīkṣepa -

Adverb -adhīkṣepam -adhīkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria