Declension table of ?adhihastya

Deva

NeuterSingularDualPlural
Nominativeadhihastyam adhihastye adhihastyāni
Vocativeadhihastya adhihastye adhihastyāni
Accusativeadhihastyam adhihastye adhihastyāni
Instrumentaladhihastyena adhihastyābhyām adhihastyaiḥ
Dativeadhihastyāya adhihastyābhyām adhihastyebhyaḥ
Ablativeadhihastyāt adhihastyābhyām adhihastyebhyaḥ
Genitiveadhihastyasya adhihastyayoḥ adhihastyānām
Locativeadhihastye adhihastyayoḥ adhihastyeṣu

Compound adhihastya -

Adverb -adhihastyam -adhihastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria