Declension table of ?adhigupta

Deva

NeuterSingularDualPlural
Nominativeadhiguptam adhigupte adhiguptāni
Vocativeadhigupta adhigupte adhiguptāni
Accusativeadhiguptam adhigupte adhiguptāni
Instrumentaladhiguptena adhiguptābhyām adhiguptaiḥ
Dativeadhiguptāya adhiguptābhyām adhiguptebhyaḥ
Ablativeadhiguptāt adhiguptābhyām adhiguptebhyaḥ
Genitiveadhiguptasya adhiguptayoḥ adhiguptānām
Locativeadhigupte adhiguptayoḥ adhigupteṣu

Compound adhigupta -

Adverb -adhiguptam -adhiguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria