Declension table of ?adhigavā

Deva

FeminineSingularDualPlural
Nominativeadhigavā adhigave adhigavāḥ
Vocativeadhigave adhigave adhigavāḥ
Accusativeadhigavām adhigave adhigavāḥ
Instrumentaladhigavayā adhigavābhyām adhigavābhiḥ
Dativeadhigavāyai adhigavābhyām adhigavābhyaḥ
Ablativeadhigavāyāḥ adhigavābhyām adhigavābhyaḥ
Genitiveadhigavāyāḥ adhigavayoḥ adhigavānām
Locativeadhigavāyām adhigavayoḥ adhigavāsu

Adverb -adhigavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria