Declension table of ?adhigava

Deva

MasculineSingularDualPlural
Nominativeadhigavaḥ adhigavau adhigavāḥ
Vocativeadhigava adhigavau adhigavāḥ
Accusativeadhigavam adhigavau adhigavān
Instrumentaladhigavena adhigavābhyām adhigavaiḥ adhigavebhiḥ
Dativeadhigavāya adhigavābhyām adhigavebhyaḥ
Ablativeadhigavāt adhigavābhyām adhigavebhyaḥ
Genitiveadhigavasya adhigavayoḥ adhigavānām
Locativeadhigave adhigavayoḥ adhigaveṣu

Compound adhigava -

Adverb -adhigavam -adhigavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria