Declension table of ?adhigatā

Deva

FeminineSingularDualPlural
Nominativeadhigatā adhigate adhigatāḥ
Vocativeadhigate adhigate adhigatāḥ
Accusativeadhigatām adhigate adhigatāḥ
Instrumentaladhigatayā adhigatābhyām adhigatābhiḥ
Dativeadhigatāyai adhigatābhyām adhigatābhyaḥ
Ablativeadhigatāyāḥ adhigatābhyām adhigatābhyaḥ
Genitiveadhigatāyāḥ adhigatayoḥ adhigatānām
Locativeadhigatāyām adhigatayoḥ adhigatāsu

Adverb -adhigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria