Declension table of ?adhigartya

Deva

NeuterSingularDualPlural
Nominativeadhigartyam adhigartye adhigartyāni
Vocativeadhigartya adhigartye adhigartyāni
Accusativeadhigartyam adhigartye adhigartyāni
Instrumentaladhigartyena adhigartyābhyām adhigartyaiḥ
Dativeadhigartyāya adhigartyābhyām adhigartyebhyaḥ
Ablativeadhigartyāt adhigartyābhyām adhigartyebhyaḥ
Genitiveadhigartyasya adhigartyayoḥ adhigartyānām
Locativeadhigartye adhigartyayoḥ adhigartyeṣu

Compound adhigartya -

Adverb -adhigartyam -adhigartyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria