Declension table of ?adhigartya

Deva

MasculineSingularDualPlural
Nominativeadhigartyaḥ adhigartyau adhigartyāḥ
Vocativeadhigartya adhigartyau adhigartyāḥ
Accusativeadhigartyam adhigartyau adhigartyān
Instrumentaladhigartyena adhigartyābhyām adhigartyaiḥ adhigartyebhiḥ
Dativeadhigartyāya adhigartyābhyām adhigartyebhyaḥ
Ablativeadhigartyāt adhigartyābhyām adhigartyebhyaḥ
Genitiveadhigartyasya adhigartyayoḥ adhigartyānām
Locativeadhigartye adhigartyayoḥ adhigartyeṣu

Compound adhigartya -

Adverb -adhigartyam -adhigartyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria