Declension table of ?adhigantavyā

Deva

FeminineSingularDualPlural
Nominativeadhigantavyā adhigantavye adhigantavyāḥ
Vocativeadhigantavye adhigantavye adhigantavyāḥ
Accusativeadhigantavyām adhigantavye adhigantavyāḥ
Instrumentaladhigantavyayā adhigantavyābhyām adhigantavyābhiḥ
Dativeadhigantavyāyai adhigantavyābhyām adhigantavyābhyaḥ
Ablativeadhigantavyāyāḥ adhigantavyābhyām adhigantavyābhyaḥ
Genitiveadhigantavyāyāḥ adhigantavyayoḥ adhigantavyānām
Locativeadhigantavyāyām adhigantavyayoḥ adhigantavyāsu

Adverb -adhigantavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria