Declension table of ?adhigantavya

Deva

NeuterSingularDualPlural
Nominativeadhigantavyam adhigantavye adhigantavyāni
Vocativeadhigantavya adhigantavye adhigantavyāni
Accusativeadhigantavyam adhigantavye adhigantavyāni
Instrumentaladhigantavyena adhigantavyābhyām adhigantavyaiḥ
Dativeadhigantavyāya adhigantavyābhyām adhigantavyebhyaḥ
Ablativeadhigantavyāt adhigantavyābhyām adhigantavyebhyaḥ
Genitiveadhigantavyasya adhigantavyayoḥ adhigantavyānām
Locativeadhigantavye adhigantavyayoḥ adhigantavyeṣu

Compound adhigantavya -

Adverb -adhigantavyam -adhigantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria