Declension table of ?adhigantavya

Deva

MasculineSingularDualPlural
Nominativeadhigantavyaḥ adhigantavyau adhigantavyāḥ
Vocativeadhigantavya adhigantavyau adhigantavyāḥ
Accusativeadhigantavyam adhigantavyau adhigantavyān
Instrumentaladhigantavyena adhigantavyābhyām adhigantavyaiḥ adhigantavyebhiḥ
Dativeadhigantavyāya adhigantavyābhyām adhigantavyebhyaḥ
Ablativeadhigantavyāt adhigantavyābhyām adhigantavyebhyaḥ
Genitiveadhigantavyasya adhigantavyayoḥ adhigantavyānām
Locativeadhigantavye adhigantavyayoḥ adhigantavyeṣu

Compound adhigantavya -

Adverb -adhigantavyam -adhigantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria