Declension table of ?adhigamanīya

Deva

NeuterSingularDualPlural
Nominativeadhigamanīyam adhigamanīye adhigamanīyāni
Vocativeadhigamanīya adhigamanīye adhigamanīyāni
Accusativeadhigamanīyam adhigamanīye adhigamanīyāni
Instrumentaladhigamanīyena adhigamanīyābhyām adhigamanīyaiḥ
Dativeadhigamanīyāya adhigamanīyābhyām adhigamanīyebhyaḥ
Ablativeadhigamanīyāt adhigamanīyābhyām adhigamanīyebhyaḥ
Genitiveadhigamanīyasya adhigamanīyayoḥ adhigamanīyānām
Locativeadhigamanīye adhigamanīyayoḥ adhigamanīyeṣu

Compound adhigamanīya -

Adverb -adhigamanīyam -adhigamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria