Declension table of ?adhigamana

Deva

NeuterSingularDualPlural
Nominativeadhigamanam adhigamane adhigamanāni
Vocativeadhigamana adhigamane adhigamanāni
Accusativeadhigamanam adhigamane adhigamanāni
Instrumentaladhigamanena adhigamanābhyām adhigamanaiḥ
Dativeadhigamanāya adhigamanābhyām adhigamanebhyaḥ
Ablativeadhigamanāt adhigamanābhyām adhigamanebhyaḥ
Genitiveadhigamanasya adhigamanayoḥ adhigamanānām
Locativeadhigamane adhigamanayoḥ adhigamaneṣu

Compound adhigamana -

Adverb -adhigamanam -adhigamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria