Declension table of ?adhidīdhiti

Deva

MasculineSingularDualPlural
Nominativeadhidīdhitiḥ adhidīdhitī adhidīdhitayaḥ
Vocativeadhidīdhite adhidīdhitī adhidīdhitayaḥ
Accusativeadhidīdhitim adhidīdhitī adhidīdhitīn
Instrumentaladhidīdhitinā adhidīdhitibhyām adhidīdhitibhiḥ
Dativeadhidīdhitaye adhidīdhitibhyām adhidīdhitibhyaḥ
Ablativeadhidīdhiteḥ adhidīdhitibhyām adhidīdhitibhyaḥ
Genitiveadhidīdhiteḥ adhidīdhityoḥ adhidīdhitīnām
Locativeadhidīdhitau adhidīdhityoḥ adhidīdhitiṣu

Compound adhidīdhiti -

Adverb -adhidīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria