Declension table of ?adhidevana

Deva

NeuterSingularDualPlural
Nominativeadhidevanam adhidevane adhidevanāni
Vocativeadhidevana adhidevane adhidevanāni
Accusativeadhidevanam adhidevane adhidevanāni
Instrumentaladhidevanena adhidevanābhyām adhidevanaiḥ
Dativeadhidevanāya adhidevanābhyām adhidevanebhyaḥ
Ablativeadhidevanāt adhidevanābhyām adhidevanebhyaḥ
Genitiveadhidevanasya adhidevanayoḥ adhidevanānām
Locativeadhidevane adhidevanayoḥ adhidevaneṣu

Compound adhidevana -

Adverb -adhidevanam -adhidevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria