Declension table of ?adhidanta

Deva

MasculineSingularDualPlural
Nominativeadhidantaḥ adhidantau adhidantāḥ
Vocativeadhidanta adhidantau adhidantāḥ
Accusativeadhidantam adhidantau adhidantān
Instrumentaladhidantena adhidantābhyām adhidantaiḥ adhidantebhiḥ
Dativeadhidantāya adhidantābhyām adhidantebhyaḥ
Ablativeadhidantāt adhidantābhyām adhidantebhyaḥ
Genitiveadhidantasya adhidantayoḥ adhidantānām
Locativeadhidante adhidantayoḥ adhidanteṣu

Compound adhidanta -

Adverb -adhidantam -adhidantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria