Declension table of ?adhidaivatya

Deva

NeuterSingularDualPlural
Nominativeadhidaivatyam adhidaivatye adhidaivatyāni
Vocativeadhidaivatya adhidaivatye adhidaivatyāni
Accusativeadhidaivatyam adhidaivatye adhidaivatyāni
Instrumentaladhidaivatyena adhidaivatyābhyām adhidaivatyaiḥ
Dativeadhidaivatyāya adhidaivatyābhyām adhidaivatyebhyaḥ
Ablativeadhidaivatyāt adhidaivatyābhyām adhidaivatyebhyaḥ
Genitiveadhidaivatyasya adhidaivatyayoḥ adhidaivatyānām
Locativeadhidaivatye adhidaivatyayoḥ adhidaivatyeṣu

Compound adhidaivatya -

Adverb -adhidaivatyam -adhidaivatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria