Declension table of ?adhidaivata

Deva

NeuterSingularDualPlural
Nominativeadhidaivatam adhidaivate adhidaivatāni
Vocativeadhidaivata adhidaivate adhidaivatāni
Accusativeadhidaivatam adhidaivate adhidaivatāni
Instrumentaladhidaivatena adhidaivatābhyām adhidaivataiḥ
Dativeadhidaivatāya adhidaivatābhyām adhidaivatebhyaḥ
Ablativeadhidaivatāt adhidaivatābhyām adhidaivatebhyaḥ
Genitiveadhidaivatasya adhidaivatayoḥ adhidaivatānām
Locativeadhidaivate adhidaivatayoḥ adhidaivateṣu

Compound adhidaivata -

Adverb -adhidaivatam -adhidaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria