Declension table of adhidaiva

Deva

NeuterSingularDualPlural
Nominativeadhidaivam adhidaive adhidaivāni
Vocativeadhidaiva adhidaive adhidaivāni
Accusativeadhidaivam adhidaive adhidaivāni
Instrumentaladhidaivena adhidaivābhyām adhidaivaiḥ
Dativeadhidaivāya adhidaivābhyām adhidaivebhyaḥ
Ablativeadhidaivāt adhidaivābhyām adhidaivebhyaḥ
Genitiveadhidaivasya adhidaivayoḥ adhidaivānām
Locativeadhidaive adhidaivayoḥ adhidaiveṣu

Compound adhidaiva -

Adverb -adhidaivam -adhidaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria