Declension table of ?adhidārvā

Deva

FeminineSingularDualPlural
Nominativeadhidārvā adhidārve adhidārvāḥ
Vocativeadhidārve adhidārve adhidārvāḥ
Accusativeadhidārvām adhidārve adhidārvāḥ
Instrumentaladhidārvayā adhidārvābhyām adhidārvābhiḥ
Dativeadhidārvāyai adhidārvābhyām adhidārvābhyaḥ
Ablativeadhidārvāyāḥ adhidārvābhyām adhidārvābhyaḥ
Genitiveadhidārvāyāḥ adhidārvayoḥ adhidārvāṇām
Locativeadhidārvāyām adhidārvayoḥ adhidārvāsu

Adverb -adhidārvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria