Declension table of ?adhidārva

Deva

NeuterSingularDualPlural
Nominativeadhidārvam adhidārve adhidārvāṇi
Vocativeadhidārva adhidārve adhidārvāṇi
Accusativeadhidārvam adhidārve adhidārvāṇi
Instrumentaladhidārveṇa adhidārvābhyām adhidārvaiḥ
Dativeadhidārvāya adhidārvābhyām adhidārvebhyaḥ
Ablativeadhidārvāt adhidārvābhyām adhidārvebhyaḥ
Genitiveadhidārvasya adhidārvayoḥ adhidārvāṇām
Locativeadhidārve adhidārvayoḥ adhidārveṣu

Compound adhidārva -

Adverb -adhidārvam -adhidārvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria