Declension table of ?adhidārva

Deva

MasculineSingularDualPlural
Nominativeadhidārvaḥ adhidārvau adhidārvāḥ
Vocativeadhidārva adhidārvau adhidārvāḥ
Accusativeadhidārvam adhidārvau adhidārvān
Instrumentaladhidārveṇa adhidārvābhyām adhidārvaiḥ adhidārvebhiḥ
Dativeadhidārvāya adhidārvābhyām adhidārvebhyaḥ
Ablativeadhidārvāt adhidārvābhyām adhidārvebhyaḥ
Genitiveadhidārvasya adhidārvayoḥ adhidārvāṇām
Locativeadhidārve adhidārvayoḥ adhidārveṣu

Compound adhidārva -

Adverb -adhidārvam -adhidārvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria