Declension table of ?adhidaṇḍanetṛ

Deva

MasculineSingularDualPlural
Nominativeadhidaṇḍanetā adhidaṇḍanetārau adhidaṇḍanetāraḥ
Vocativeadhidaṇḍanetaḥ adhidaṇḍanetārau adhidaṇḍanetāraḥ
Accusativeadhidaṇḍanetāram adhidaṇḍanetārau adhidaṇḍanetṝn
Instrumentaladhidaṇḍanetrā adhidaṇḍanetṛbhyām adhidaṇḍanetṛbhiḥ
Dativeadhidaṇḍanetre adhidaṇḍanetṛbhyām adhidaṇḍanetṛbhyaḥ
Ablativeadhidaṇḍanetuḥ adhidaṇḍanetṛbhyām adhidaṇḍanetṛbhyaḥ
Genitiveadhidaṇḍanetuḥ adhidaṇḍanetroḥ adhidaṇḍanetṝṇām
Locativeadhidaṇḍanetari adhidaṇḍanetroḥ adhidaṇḍanetṛṣu

Compound adhidaṇḍanetṛ -

Adverb -adhidaṇḍanetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria