Declension table of ?adhicittaśikṣā

Deva

FeminineSingularDualPlural
Nominativeadhicittaśikṣā adhicittaśikṣe adhicittaśikṣāḥ
Vocativeadhicittaśikṣe adhicittaśikṣe adhicittaśikṣāḥ
Accusativeadhicittaśikṣām adhicittaśikṣe adhicittaśikṣāḥ
Instrumentaladhicittaśikṣayā adhicittaśikṣābhyām adhicittaśikṣābhiḥ
Dativeadhicittaśikṣāyai adhicittaśikṣābhyām adhicittaśikṣābhyaḥ
Ablativeadhicittaśikṣāyāḥ adhicittaśikṣābhyām adhicittaśikṣābhyaḥ
Genitiveadhicittaśikṣāyāḥ adhicittaśikṣayoḥ adhicittaśikṣāṇām
Locativeadhicittaśikṣāyām adhicittaśikṣayoḥ adhicittaśikṣāsu

Adverb -adhicittaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria