Declension table of ?adhicaraṇa

Deva

NeuterSingularDualPlural
Nominativeadhicaraṇam adhicaraṇe adhicaraṇāni
Vocativeadhicaraṇa adhicaraṇe adhicaraṇāni
Accusativeadhicaraṇam adhicaraṇe adhicaraṇāni
Instrumentaladhicaraṇena adhicaraṇābhyām adhicaraṇaiḥ
Dativeadhicaraṇāya adhicaraṇābhyām adhicaraṇebhyaḥ
Ablativeadhicaraṇāt adhicaraṇābhyām adhicaraṇebhyaḥ
Genitiveadhicaraṇasya adhicaraṇayoḥ adhicaraṇānām
Locativeadhicaraṇe adhicaraṇayoḥ adhicaraṇeṣu

Compound adhicaraṇa -

Adverb -adhicaraṇam -adhicaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria