Declension table of ?adhicara

Deva

NeuterSingularDualPlural
Nominativeadhicaram adhicare adhicarāṇi
Vocativeadhicara adhicare adhicarāṇi
Accusativeadhicaram adhicare adhicarāṇi
Instrumentaladhicareṇa adhicarābhyām adhicaraiḥ
Dativeadhicarāya adhicarābhyām adhicarebhyaḥ
Ablativeadhicarāt adhicarābhyām adhicarebhyaḥ
Genitiveadhicarasya adhicarayoḥ adhicarāṇām
Locativeadhicare adhicarayoḥ adhicareṣu

Compound adhicara -

Adverb -adhicaram -adhicarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria