Declension table of ?adhicara

Deva

MasculineSingularDualPlural
Nominativeadhicaraḥ adhicarau adhicarāḥ
Vocativeadhicara adhicarau adhicarāḥ
Accusativeadhicaram adhicarau adhicarān
Instrumentaladhicareṇa adhicarābhyām adhicaraiḥ adhicarebhiḥ
Dativeadhicarāya adhicarābhyām adhicarebhyaḥ
Ablativeadhicarāt adhicarābhyām adhicarebhyaḥ
Genitiveadhicarasya adhicarayoḥ adhicarāṇām
Locativeadhicare adhicarayoḥ adhicareṣu

Compound adhicara -

Adverb -adhicaram -adhicarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria