Declension table of ?adhicaṅkrama

Deva

NeuterSingularDualPlural
Nominativeadhicaṅkramam adhicaṅkrame adhicaṅkramāṇi
Vocativeadhicaṅkrama adhicaṅkrame adhicaṅkramāṇi
Accusativeadhicaṅkramam adhicaṅkrame adhicaṅkramāṇi
Instrumentaladhicaṅkrameṇa adhicaṅkramābhyām adhicaṅkramaiḥ
Dativeadhicaṅkramāya adhicaṅkramābhyām adhicaṅkramebhyaḥ
Ablativeadhicaṅkramāt adhicaṅkramābhyām adhicaṅkramebhyaḥ
Genitiveadhicaṅkramasya adhicaṅkramayoḥ adhicaṅkramāṇām
Locativeadhicaṅkrame adhicaṅkramayoḥ adhicaṅkrameṣu

Compound adhicaṅkrama -

Adverb -adhicaṅkramam -adhicaṅkramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria