Declension table of ?adhicaṅkrama

Deva

MasculineSingularDualPlural
Nominativeadhicaṅkramaḥ adhicaṅkramau adhicaṅkramāḥ
Vocativeadhicaṅkrama adhicaṅkramau adhicaṅkramāḥ
Accusativeadhicaṅkramam adhicaṅkramau adhicaṅkramān
Instrumentaladhicaṅkrameṇa adhicaṅkramābhyām adhicaṅkramaiḥ adhicaṅkramebhiḥ
Dativeadhicaṅkramāya adhicaṅkramābhyām adhicaṅkramebhyaḥ
Ablativeadhicaṅkramāt adhicaṅkramābhyām adhicaṅkramebhyaḥ
Genitiveadhicaṅkramasya adhicaṅkramayoḥ adhicaṅkramāṇām
Locativeadhicaṅkrame adhicaṅkramayoḥ adhicaṅkrameṣu

Compound adhicaṅkrama -

Adverb -adhicaṅkramam -adhicaṅkramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria