Declension table of ?adhibhojana

Deva

NeuterSingularDualPlural
Nominativeadhibhojanam adhibhojane adhibhojanāni
Vocativeadhibhojana adhibhojane adhibhojanāni
Accusativeadhibhojanam adhibhojane adhibhojanāni
Instrumentaladhibhojanena adhibhojanābhyām adhibhojanaiḥ
Dativeadhibhojanāya adhibhojanābhyām adhibhojanebhyaḥ
Ablativeadhibhojanāt adhibhojanābhyām adhibhojanebhyaḥ
Genitiveadhibhojanasya adhibhojanayoḥ adhibhojanānām
Locativeadhibhojane adhibhojanayoḥ adhibhojaneṣu

Compound adhibhojana -

Adverb -adhibhojanam -adhibhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria