Declension table of adhiṣavaṇa

Deva

NeuterSingularDualPlural
Nominativeadhiṣavaṇam adhiṣavaṇe adhiṣavaṇāni
Vocativeadhiṣavaṇa adhiṣavaṇe adhiṣavaṇāni
Accusativeadhiṣavaṇam adhiṣavaṇe adhiṣavaṇāni
Instrumentaladhiṣavaṇena adhiṣavaṇābhyām adhiṣavaṇaiḥ
Dativeadhiṣavaṇāya adhiṣavaṇābhyām adhiṣavaṇebhyaḥ
Ablativeadhiṣavaṇāt adhiṣavaṇābhyām adhiṣavaṇebhyaḥ
Genitiveadhiṣavaṇasya adhiṣavaṇayoḥ adhiṣavaṇānām
Locativeadhiṣavaṇe adhiṣavaṇayoḥ adhiṣavaṇeṣu

Compound adhiṣavaṇa -

Adverb -adhiṣavaṇam -adhiṣavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria