Declension table of ?adhiṣṭhāyakā

Deva

FeminineSingularDualPlural
Nominativeadhiṣṭhāyakā adhiṣṭhāyake adhiṣṭhāyakāḥ
Vocativeadhiṣṭhāyake adhiṣṭhāyake adhiṣṭhāyakāḥ
Accusativeadhiṣṭhāyakām adhiṣṭhāyake adhiṣṭhāyakāḥ
Instrumentaladhiṣṭhāyakayā adhiṣṭhāyakābhyām adhiṣṭhāyakābhiḥ
Dativeadhiṣṭhāyakāyai adhiṣṭhāyakābhyām adhiṣṭhāyakābhyaḥ
Ablativeadhiṣṭhāyakāyāḥ adhiṣṭhāyakābhyām adhiṣṭhāyakābhyaḥ
Genitiveadhiṣṭhāyakāyāḥ adhiṣṭhāyakayoḥ adhiṣṭhāyakānām
Locativeadhiṣṭhāyakāyām adhiṣṭhāyakayoḥ adhiṣṭhāyakāsu

Adverb -adhiṣṭhāyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria