Declension table of ?adhiṣṭhāyaka

Deva

MasculineSingularDualPlural
Nominativeadhiṣṭhāyakaḥ adhiṣṭhāyakau adhiṣṭhāyakāḥ
Vocativeadhiṣṭhāyaka adhiṣṭhāyakau adhiṣṭhāyakāḥ
Accusativeadhiṣṭhāyakam adhiṣṭhāyakau adhiṣṭhāyakān
Instrumentaladhiṣṭhāyakena adhiṣṭhāyakābhyām adhiṣṭhāyakaiḥ adhiṣṭhāyakebhiḥ
Dativeadhiṣṭhāyakāya adhiṣṭhāyakābhyām adhiṣṭhāyakebhyaḥ
Ablativeadhiṣṭhāyakāt adhiṣṭhāyakābhyām adhiṣṭhāyakebhyaḥ
Genitiveadhiṣṭhāyakasya adhiṣṭhāyakayoḥ adhiṣṭhāyakānām
Locativeadhiṣṭhāyake adhiṣṭhāyakayoḥ adhiṣṭhāyakeṣu

Compound adhiṣṭhāyaka -

Adverb -adhiṣṭhāyakam -adhiṣṭhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria