Declension table of ?adhiṣṭhānadeha

Deva

NeuterSingularDualPlural
Nominativeadhiṣṭhānadeham adhiṣṭhānadehe adhiṣṭhānadehāni
Vocativeadhiṣṭhānadeha adhiṣṭhānadehe adhiṣṭhānadehāni
Accusativeadhiṣṭhānadeham adhiṣṭhānadehe adhiṣṭhānadehāni
Instrumentaladhiṣṭhānadehena adhiṣṭhānadehābhyām adhiṣṭhānadehaiḥ
Dativeadhiṣṭhānadehāya adhiṣṭhānadehābhyām adhiṣṭhānadehebhyaḥ
Ablativeadhiṣṭhānadehāt adhiṣṭhānadehābhyām adhiṣṭhānadehebhyaḥ
Genitiveadhiṣṭhānadehasya adhiṣṭhānadehayoḥ adhiṣṭhānadehānām
Locativeadhiṣṭhānadehe adhiṣṭhānadehayoḥ adhiṣṭhānadeheṣu

Compound adhiṣṭhānadeha -

Adverb -adhiṣṭhānadeham -adhiṣṭhānadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria