Declension table of ?adhaścara

Deva

MasculineSingularDualPlural
Nominativeadhaścaraḥ adhaścarau adhaścarāḥ
Vocativeadhaścara adhaścarau adhaścarāḥ
Accusativeadhaścaram adhaścarau adhaścarān
Instrumentaladhaścareṇa adhaścarābhyām adhaścaraiḥ adhaścarebhiḥ
Dativeadhaścarāya adhaścarābhyām adhaścarebhyaḥ
Ablativeadhaścarāt adhaścarābhyām adhaścarebhyaḥ
Genitiveadhaścarasya adhaścarayoḥ adhaścarāṇām
Locativeadhaścare adhaścarayoḥ adhaścareṣu

Compound adhaścara -

Adverb -adhaścaram -adhaścarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria