Declension table of ?adhastana

Deva

NeuterSingularDualPlural
Nominativeadhastanam adhastane adhastanāni
Vocativeadhastana adhastane adhastanāni
Accusativeadhastanam adhastane adhastanāni
Instrumentaladhastanena adhastanābhyām adhastanaiḥ
Dativeadhastanāya adhastanābhyām adhastanebhyaḥ
Ablativeadhastanāt adhastanābhyām adhastanebhyaḥ
Genitiveadhastanasya adhastanayoḥ adhastanānām
Locativeadhastane adhastanayoḥ adhastaneṣu

Compound adhastana -

Adverb -adhastanam -adhastanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria